Bhagavad Gita: Chapter 1, Verse 26

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् |
आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān
āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā
śhvaśhurān suhṛidaśh chaiva senayor ubhayor api

tatrathere; apaśhyatsaw; sthitānstationed; pārthaḥArjun; pitṝīnfathers; athathereafter; pitāmahāngrandfathers; āchāryānteachers; mātulānmaternal uncles; bhrātṝīnbrothers; putrānsons; pautrāngrandsons; sakhīnfriends; tathāalso; śhvaśhurānfathers-in-law; suhṛidaḥwell-wishers; chaand; evaindeed; senayoḥarmies; ubhayoḥin both armies; apialso

tatrapashyat sthitan parthah pitrin atha pitamahan
acharyan matulan bhratrin putran pautran sakhims tatha
shvashuran suhridash chaiva senayor ubhayor api

Translation

BG 1.26: There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.

Watch Swamiji Explain This Verse