Bhagavad Gita: Chapter 1, Verse 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय: |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च || 8||

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ
aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha

bhavānyourself; bhīṣhmaḥBheeshma; chaand; karṇaḥKarna; chaand; kṛipaḥKripa; chaand; samitim-jayaḥvictorious in battle; aśhvatthāmāAshvatthama; vikarṇaḥVikarna; chaand; saumadattiḥBhurishrava; tathāthus; evaeven; chaalso

bhavanbhishmashcha karnashcha kripashcha samitinjayah
ashvatthama vikarnashcha saumadattis tathaiva cha

Translation

BG 1.8: There are personalities like yourself, Bheeshma, Karna, Kripa, Ashwatthama, Vikarn, and Bhurishrava, who are ever victorious in battle.

Watch Swamiji Explain This Verse