Bhagavad Gita: Chapter 11, Verse 40

नम: पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्व: || 40||

namaḥ purastād atha pṛiṣhṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣhi tato ’si sarvaḥ

namaḥoffering salutations; purastātfrom the front; athaand; pṛiṣhṭhataḥthe rear; teto you; namaḥ astuI offer my salutations; teto you; sarvataḥfrom all sides; evaindeed; sarvaall; ananta-vīryainfinite power; amita-vikramaḥinfinite valor and might; tvamyou; sarvameverything; samāpnoṣhipervade; tataḥthus; asi(you) are; sarvaḥeverything

namah purastad atha prishthatas te
namo ’stu te sarvata eva sarva
ananta-viryamita-vikramas tvam
sarvam samapnoshi tato ’si sarvah

Translation

BG 11.40: O Lord of infinite power, my salutations to You from the front and the rear, indeed from all sides! You possess infinite valor and might and pervade everything, and thus, You are everything.

Commentary

Arjun continues with his glorification of Shree Krishna by declaring him as ananta-vīrya (possessing infinite strength) and ananta-vikramaḥ (immeasurably powerful). Overcome with awe, he offers his salutations to Shree Krishna from all sides, repeatedly exclaiming Namaḥ! Namaḥ! (I bow down to you again and again).